Declension table of avaguṇa

Deva

MasculineSingularDualPlural
Nominativeavaguṇaḥ avaguṇau avaguṇāḥ
Vocativeavaguṇa avaguṇau avaguṇāḥ
Accusativeavaguṇam avaguṇau avaguṇān
Instrumentalavaguṇena avaguṇābhyām avaguṇaiḥ avaguṇebhiḥ
Dativeavaguṇāya avaguṇābhyām avaguṇebhyaḥ
Ablativeavaguṇāt avaguṇābhyām avaguṇebhyaḥ
Genitiveavaguṇasya avaguṇayoḥ avaguṇānām
Locativeavaguṇe avaguṇayoḥ avaguṇeṣu

Compound avaguṇa -

Adverb -avaguṇam -avaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria