Declension table of ?avaguṇṭhitamukhā

Deva

FeminineSingularDualPlural
Nominativeavaguṇṭhitamukhā avaguṇṭhitamukhe avaguṇṭhitamukhāḥ
Vocativeavaguṇṭhitamukhe avaguṇṭhitamukhe avaguṇṭhitamukhāḥ
Accusativeavaguṇṭhitamukhām avaguṇṭhitamukhe avaguṇṭhitamukhāḥ
Instrumentalavaguṇṭhitamukhayā avaguṇṭhitamukhābhyām avaguṇṭhitamukhābhiḥ
Dativeavaguṇṭhitamukhāyai avaguṇṭhitamukhābhyām avaguṇṭhitamukhābhyaḥ
Ablativeavaguṇṭhitamukhāyāḥ avaguṇṭhitamukhābhyām avaguṇṭhitamukhābhyaḥ
Genitiveavaguṇṭhitamukhāyāḥ avaguṇṭhitamukhayoḥ avaguṇṭhitamukhānām
Locativeavaguṇṭhitamukhāyām avaguṇṭhitamukhayoḥ avaguṇṭhitamukhāsu

Adverb -avaguṇṭhitamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria