Declension table of ?avaguṇṭhitamukha

Deva

NeuterSingularDualPlural
Nominativeavaguṇṭhitamukham avaguṇṭhitamukhe avaguṇṭhitamukhāni
Vocativeavaguṇṭhitamukha avaguṇṭhitamukhe avaguṇṭhitamukhāni
Accusativeavaguṇṭhitamukham avaguṇṭhitamukhe avaguṇṭhitamukhāni
Instrumentalavaguṇṭhitamukhena avaguṇṭhitamukhābhyām avaguṇṭhitamukhaiḥ
Dativeavaguṇṭhitamukhāya avaguṇṭhitamukhābhyām avaguṇṭhitamukhebhyaḥ
Ablativeavaguṇṭhitamukhāt avaguṇṭhitamukhābhyām avaguṇṭhitamukhebhyaḥ
Genitiveavaguṇṭhitamukhasya avaguṇṭhitamukhayoḥ avaguṇṭhitamukhānām
Locativeavaguṇṭhitamukhe avaguṇṭhitamukhayoḥ avaguṇṭhitamukheṣu

Compound avaguṇṭhitamukha -

Adverb -avaguṇṭhitamukham -avaguṇṭhitamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria