Declension table of ?avaguṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeavaguṇṭhitā avaguṇṭhite avaguṇṭhitāḥ
Vocativeavaguṇṭhite avaguṇṭhite avaguṇṭhitāḥ
Accusativeavaguṇṭhitām avaguṇṭhite avaguṇṭhitāḥ
Instrumentalavaguṇṭhitayā avaguṇṭhitābhyām avaguṇṭhitābhiḥ
Dativeavaguṇṭhitāyai avaguṇṭhitābhyām avaguṇṭhitābhyaḥ
Ablativeavaguṇṭhitāyāḥ avaguṇṭhitābhyām avaguṇṭhitābhyaḥ
Genitiveavaguṇṭhitāyāḥ avaguṇṭhitayoḥ avaguṇṭhitānām
Locativeavaguṇṭhitāyām avaguṇṭhitayoḥ avaguṇṭhitāsu

Adverb -avaguṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria