Declension table of avaguṇṭhita

Deva

MasculineSingularDualPlural
Nominativeavaguṇṭhitaḥ avaguṇṭhitau avaguṇṭhitāḥ
Vocativeavaguṇṭhita avaguṇṭhitau avaguṇṭhitāḥ
Accusativeavaguṇṭhitam avaguṇṭhitau avaguṇṭhitān
Instrumentalavaguṇṭhitena avaguṇṭhitābhyām avaguṇṭhitaiḥ avaguṇṭhitebhiḥ
Dativeavaguṇṭhitāya avaguṇṭhitābhyām avaguṇṭhitebhyaḥ
Ablativeavaguṇṭhitāt avaguṇṭhitābhyām avaguṇṭhitebhyaḥ
Genitiveavaguṇṭhitasya avaguṇṭhitayoḥ avaguṇṭhitānām
Locativeavaguṇṭhite avaguṇṭhitayoḥ avaguṇṭhiteṣu

Compound avaguṇṭhita -

Adverb -avaguṇṭhitam -avaguṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria