Declension table of ?avaguṇṭhikā

Deva

FeminineSingularDualPlural
Nominativeavaguṇṭhikā avaguṇṭhike avaguṇṭhikāḥ
Vocativeavaguṇṭhike avaguṇṭhike avaguṇṭhikāḥ
Accusativeavaguṇṭhikām avaguṇṭhike avaguṇṭhikāḥ
Instrumentalavaguṇṭhikayā avaguṇṭhikābhyām avaguṇṭhikābhiḥ
Dativeavaguṇṭhikāyai avaguṇṭhikābhyām avaguṇṭhikābhyaḥ
Ablativeavaguṇṭhikāyāḥ avaguṇṭhikābhyām avaguṇṭhikābhyaḥ
Genitiveavaguṇṭhikāyāḥ avaguṇṭhikayoḥ avaguṇṭhikānām
Locativeavaguṇṭhikāyām avaguṇṭhikayoḥ avaguṇṭhikāsu

Adverb -avaguṇṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria