Declension table of ?avaguṇṭhanavatā

Deva

FeminineSingularDualPlural
Nominativeavaguṇṭhanavatā avaguṇṭhanavate avaguṇṭhanavatāḥ
Vocativeavaguṇṭhanavate avaguṇṭhanavate avaguṇṭhanavatāḥ
Accusativeavaguṇṭhanavatām avaguṇṭhanavate avaguṇṭhanavatāḥ
Instrumentalavaguṇṭhanavatayā avaguṇṭhanavatābhyām avaguṇṭhanavatābhiḥ
Dativeavaguṇṭhanavatāyai avaguṇṭhanavatābhyām avaguṇṭhanavatābhyaḥ
Ablativeavaguṇṭhanavatāyāḥ avaguṇṭhanavatābhyām avaguṇṭhanavatābhyaḥ
Genitiveavaguṇṭhanavatāyāḥ avaguṇṭhanavatayoḥ avaguṇṭhanavatānām
Locativeavaguṇṭhanavatāyām avaguṇṭhanavatayoḥ avaguṇṭhanavatāsu

Adverb -avaguṇṭhanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria