Declension table of ?avaguṇḍitā

Deva

FeminineSingularDualPlural
Nominativeavaguṇḍitā avaguṇḍite avaguṇḍitāḥ
Vocativeavaguṇḍite avaguṇḍite avaguṇḍitāḥ
Accusativeavaguṇḍitām avaguṇḍite avaguṇḍitāḥ
Instrumentalavaguṇḍitayā avaguṇḍitābhyām avaguṇḍitābhiḥ
Dativeavaguṇḍitāyai avaguṇḍitābhyām avaguṇḍitābhyaḥ
Ablativeavaguṇḍitāyāḥ avaguṇḍitābhyām avaguṇḍitābhyaḥ
Genitiveavaguṇḍitāyāḥ avaguṇḍitayoḥ avaguṇḍitānām
Locativeavaguṇḍitāyām avaguṇḍitayoḥ avaguṇḍitāsu

Adverb -avaguṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria