Declension table of ?avaguṇḍita

Deva

NeuterSingularDualPlural
Nominativeavaguṇḍitam avaguṇḍite avaguṇḍitāni
Vocativeavaguṇḍita avaguṇḍite avaguṇḍitāni
Accusativeavaguṇḍitam avaguṇḍite avaguṇḍitāni
Instrumentalavaguṇḍitena avaguṇḍitābhyām avaguṇḍitaiḥ
Dativeavaguṇḍitāya avaguṇḍitābhyām avaguṇḍitebhyaḥ
Ablativeavaguṇḍitāt avaguṇḍitābhyām avaguṇḍitebhyaḥ
Genitiveavaguṇḍitasya avaguṇḍitayoḥ avaguṇḍitānām
Locativeavaguṇḍite avaguṇḍitayoḥ avaguṇḍiteṣu

Compound avaguṇḍita -

Adverb -avaguṇḍitam -avaguṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria