Declension table of ?avaguṇḍita

Deva

MasculineSingularDualPlural
Nominativeavaguṇḍitaḥ avaguṇḍitau avaguṇḍitāḥ
Vocativeavaguṇḍita avaguṇḍitau avaguṇḍitāḥ
Accusativeavaguṇḍitam avaguṇḍitau avaguṇḍitān
Instrumentalavaguṇḍitena avaguṇḍitābhyām avaguṇḍitaiḥ avaguṇḍitebhiḥ
Dativeavaguṇḍitāya avaguṇḍitābhyām avaguṇḍitebhyaḥ
Ablativeavaguṇḍitāt avaguṇḍitābhyām avaguṇḍitebhyaḥ
Genitiveavaguṇḍitasya avaguṇḍitayoḥ avaguṇḍitānām
Locativeavaguṇḍite avaguṇḍitayoḥ avaguṇḍiteṣu

Compound avaguṇḍita -

Adverb -avaguṇḍitam -avaguṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria