Declension table of ?avagrahāntara

Deva

NeuterSingularDualPlural
Nominativeavagrahāntaram avagrahāntare avagrahāntarāṇi
Vocativeavagrahāntara avagrahāntare avagrahāntarāṇi
Accusativeavagrahāntaram avagrahāntare avagrahāntarāṇi
Instrumentalavagrahāntareṇa avagrahāntarābhyām avagrahāntaraiḥ
Dativeavagrahāntarāya avagrahāntarābhyām avagrahāntarebhyaḥ
Ablativeavagrahāntarāt avagrahāntarābhyām avagrahāntarebhyaḥ
Genitiveavagrahāntarasya avagrahāntarayoḥ avagrahāntarāṇām
Locativeavagrahāntare avagrahāntarayoḥ avagrahāntareṣu

Compound avagrahāntara -

Adverb -avagrahāntaram -avagrahāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria