Declension table of ?avagrahaṇī

Deva

FeminineSingularDualPlural
Nominativeavagrahaṇī avagrahaṇyau avagrahaṇyaḥ
Vocativeavagrahaṇi avagrahaṇyau avagrahaṇyaḥ
Accusativeavagrahaṇīm avagrahaṇyau avagrahaṇīḥ
Instrumentalavagrahaṇyā avagrahaṇībhyām avagrahaṇībhiḥ
Dativeavagrahaṇyai avagrahaṇībhyām avagrahaṇībhyaḥ
Ablativeavagrahaṇyāḥ avagrahaṇībhyām avagrahaṇībhyaḥ
Genitiveavagrahaṇyāḥ avagrahaṇyoḥ avagrahaṇīnām
Locativeavagrahaṇyām avagrahaṇyoḥ avagrahaṇīṣu

Compound avagrahaṇi - avagrahaṇī -

Adverb -avagrahaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria