Declension table of ?avagrāha

Deva

MasculineSingularDualPlural
Nominativeavagrāhaḥ avagrāhau avagrāhāḥ
Vocativeavagrāha avagrāhau avagrāhāḥ
Accusativeavagrāham avagrāhau avagrāhān
Instrumentalavagrāheṇa avagrāhābhyām avagrāhaiḥ avagrāhebhiḥ
Dativeavagrāhāya avagrāhābhyām avagrāhebhyaḥ
Ablativeavagrāhāt avagrāhābhyām avagrāhebhyaḥ
Genitiveavagrāhasya avagrāhayoḥ avagrāhāṇām
Locativeavagrāhe avagrāhayoḥ avagrāheṣu

Compound avagrāha -

Adverb -avagrāham -avagrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria