Declension table of avagīta

Deva

NeuterSingularDualPlural
Nominativeavagītam avagīte avagītāni
Vocativeavagīta avagīte avagītāni
Accusativeavagītam avagīte avagītāni
Instrumentalavagītena avagītābhyām avagītaiḥ
Dativeavagītāya avagītābhyām avagītebhyaḥ
Ablativeavagītāt avagītābhyām avagītebhyaḥ
Genitiveavagītasya avagītayoḥ avagītānām
Locativeavagīte avagītayoḥ avagīteṣu

Compound avagīta -

Adverb -avagītam -avagītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria