Declension table of ?avaghuṣita

Deva

NeuterSingularDualPlural
Nominativeavaghuṣitam avaghuṣite avaghuṣitāni
Vocativeavaghuṣita avaghuṣite avaghuṣitāni
Accusativeavaghuṣitam avaghuṣite avaghuṣitāni
Instrumentalavaghuṣitena avaghuṣitābhyām avaghuṣitaiḥ
Dativeavaghuṣitāya avaghuṣitābhyām avaghuṣitebhyaḥ
Ablativeavaghuṣitāt avaghuṣitābhyām avaghuṣitebhyaḥ
Genitiveavaghuṣitasya avaghuṣitayoḥ avaghuṣitānām
Locativeavaghuṣite avaghuṣitayoḥ avaghuṣiteṣu

Compound avaghuṣita -

Adverb -avaghuṣitam -avaghuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria