Declension table of ?avaghuṣṭā

Deva

FeminineSingularDualPlural
Nominativeavaghuṣṭā avaghuṣṭe avaghuṣṭāḥ
Vocativeavaghuṣṭe avaghuṣṭe avaghuṣṭāḥ
Accusativeavaghuṣṭām avaghuṣṭe avaghuṣṭāḥ
Instrumentalavaghuṣṭayā avaghuṣṭābhyām avaghuṣṭābhiḥ
Dativeavaghuṣṭāyai avaghuṣṭābhyām avaghuṣṭābhyaḥ
Ablativeavaghuṣṭāyāḥ avaghuṣṭābhyām avaghuṣṭābhyaḥ
Genitiveavaghuṣṭāyāḥ avaghuṣṭayoḥ avaghuṣṭānām
Locativeavaghuṣṭāyām avaghuṣṭayoḥ avaghuṣṭāsu

Adverb -avaghuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria