Declension table of ?avaghrāta

Deva

NeuterSingularDualPlural
Nominativeavaghrātam avaghrāte avaghrātāni
Vocativeavaghrāta avaghrāte avaghrātāni
Accusativeavaghrātam avaghrāte avaghrātāni
Instrumentalavaghrātena avaghrātābhyām avaghrātaiḥ
Dativeavaghrātāya avaghrātābhyām avaghrātebhyaḥ
Ablativeavaghrātāt avaghrātābhyām avaghrātebhyaḥ
Genitiveavaghrātasya avaghrātayoḥ avaghrātānām
Locativeavaghrāte avaghrātayoḥ avaghrāteṣu

Compound avaghrāta -

Adverb -avaghrātam -avaghrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria