Declension table of ?avaghrāpaṇa

Deva

NeuterSingularDualPlural
Nominativeavaghrāpaṇam avaghrāpaṇe avaghrāpaṇāni
Vocativeavaghrāpaṇa avaghrāpaṇe avaghrāpaṇāni
Accusativeavaghrāpaṇam avaghrāpaṇe avaghrāpaṇāni
Instrumentalavaghrāpaṇena avaghrāpaṇābhyām avaghrāpaṇaiḥ
Dativeavaghrāpaṇāya avaghrāpaṇābhyām avaghrāpaṇebhyaḥ
Ablativeavaghrāpaṇāt avaghrāpaṇābhyām avaghrāpaṇebhyaḥ
Genitiveavaghrāpaṇasya avaghrāpaṇayoḥ avaghrāpaṇānām
Locativeavaghrāpaṇe avaghrāpaṇayoḥ avaghrāpaṇeṣu

Compound avaghrāpaṇa -

Adverb -avaghrāpaṇam -avaghrāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria