Declension table of ?avaghoṭita

Deva

MasculineSingularDualPlural
Nominativeavaghoṭitaḥ avaghoṭitau avaghoṭitāḥ
Vocativeavaghoṭita avaghoṭitau avaghoṭitāḥ
Accusativeavaghoṭitam avaghoṭitau avaghoṭitān
Instrumentalavaghoṭitena avaghoṭitābhyām avaghoṭitaiḥ avaghoṭitebhiḥ
Dativeavaghoṭitāya avaghoṭitābhyām avaghoṭitebhyaḥ
Ablativeavaghoṭitāt avaghoṭitābhyām avaghoṭitebhyaḥ
Genitiveavaghoṭitasya avaghoṭitayoḥ avaghoṭitānām
Locativeavaghoṭite avaghoṭitayoḥ avaghoṭiteṣu

Compound avaghoṭita -

Adverb -avaghoṭitam -avaghoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria