Declension table of ?avaghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeavaghoṣaṇā avaghoṣaṇe avaghoṣaṇāḥ
Vocativeavaghoṣaṇe avaghoṣaṇe avaghoṣaṇāḥ
Accusativeavaghoṣaṇām avaghoṣaṇe avaghoṣaṇāḥ
Instrumentalavaghoṣaṇayā avaghoṣaṇābhyām avaghoṣaṇābhiḥ
Dativeavaghoṣaṇāyai avaghoṣaṇābhyām avaghoṣaṇābhyaḥ
Ablativeavaghoṣaṇāyāḥ avaghoṣaṇābhyām avaghoṣaṇābhyaḥ
Genitiveavaghoṣaṇāyāḥ avaghoṣaṇayoḥ avaghoṣaṇānām
Locativeavaghoṣaṇāyām avaghoṣaṇayoḥ avaghoṣaṇāsu

Adverb -avaghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria