Declension table of ?avaghoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavaghoṣaṇam avaghoṣaṇe avaghoṣaṇāni
Vocativeavaghoṣaṇa avaghoṣaṇe avaghoṣaṇāni
Accusativeavaghoṣaṇam avaghoṣaṇe avaghoṣaṇāni
Instrumentalavaghoṣaṇena avaghoṣaṇābhyām avaghoṣaṇaiḥ
Dativeavaghoṣaṇāya avaghoṣaṇābhyām avaghoṣaṇebhyaḥ
Ablativeavaghoṣaṇāt avaghoṣaṇābhyām avaghoṣaṇebhyaḥ
Genitiveavaghoṣaṇasya avaghoṣaṇayoḥ avaghoṣaṇānām
Locativeavaghoṣaṇe avaghoṣaṇayoḥ avaghoṣaṇeṣu

Compound avaghoṣaṇa -

Adverb -avaghoṣaṇam -avaghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria