Declension table of ?avaghoṣa

Deva

MasculineSingularDualPlural
Nominativeavaghoṣaḥ avaghoṣau avaghoṣāḥ
Vocativeavaghoṣa avaghoṣau avaghoṣāḥ
Accusativeavaghoṣam avaghoṣau avaghoṣān
Instrumentalavaghoṣeṇa avaghoṣābhyām avaghoṣaiḥ avaghoṣebhiḥ
Dativeavaghoṣāya avaghoṣābhyām avaghoṣebhyaḥ
Ablativeavaghoṣāt avaghoṣābhyām avaghoṣebhyaḥ
Genitiveavaghoṣasya avaghoṣayoḥ avaghoṣāṇām
Locativeavaghoṣe avaghoṣayoḥ avaghoṣeṣu

Compound avaghoṣa -

Adverb -avaghoṣam -avaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria