Declension table of ?avagharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavagharṣaṇam avagharṣaṇe avagharṣaṇāni
Vocativeavagharṣaṇa avagharṣaṇe avagharṣaṇāni
Accusativeavagharṣaṇam avagharṣaṇe avagharṣaṇāni
Instrumentalavagharṣaṇena avagharṣaṇābhyām avagharṣaṇaiḥ
Dativeavagharṣaṇāya avagharṣaṇābhyām avagharṣaṇebhyaḥ
Ablativeavagharṣaṇāt avagharṣaṇābhyām avagharṣaṇebhyaḥ
Genitiveavagharṣaṇasya avagharṣaṇayoḥ avagharṣaṇānām
Locativeavagharṣaṇe avagharṣaṇayoḥ avagharṣaṇeṣu

Compound avagharṣaṇa -

Adverb -avagharṣaṇam -avagharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria