Declension table of ?avaghātinī

Deva

FeminineSingularDualPlural
Nominativeavaghātinī avaghātinyau avaghātinyaḥ
Vocativeavaghātini avaghātinyau avaghātinyaḥ
Accusativeavaghātinīm avaghātinyau avaghātinīḥ
Instrumentalavaghātinyā avaghātinībhyām avaghātinībhiḥ
Dativeavaghātinyai avaghātinībhyām avaghātinībhyaḥ
Ablativeavaghātinyāḥ avaghātinībhyām avaghātinībhyaḥ
Genitiveavaghātinyāḥ avaghātinyoḥ avaghātinīnām
Locativeavaghātinyām avaghātinyoḥ avaghātinīṣu

Compound avaghātini - avaghātinī -

Adverb -avaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria