Declension table of ?avaghaṭarikā

Deva

FeminineSingularDualPlural
Nominativeavaghaṭarikā avaghaṭarike avaghaṭarikāḥ
Vocativeavaghaṭarike avaghaṭarike avaghaṭarikāḥ
Accusativeavaghaṭarikām avaghaṭarike avaghaṭarikāḥ
Instrumentalavaghaṭarikayā avaghaṭarikābhyām avaghaṭarikābhiḥ
Dativeavaghaṭarikāyai avaghaṭarikābhyām avaghaṭarikābhyaḥ
Ablativeavaghaṭarikāyāḥ avaghaṭarikābhyām avaghaṭarikābhyaḥ
Genitiveavaghaṭarikāyāḥ avaghaṭarikayoḥ avaghaṭarikāṇām
Locativeavaghaṭarikāyām avaghaṭarikayoḥ avaghaṭarikāsu

Adverb -avaghaṭarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria