Declension table of ?avaghaṭṭitā

Deva

FeminineSingularDualPlural
Nominativeavaghaṭṭitā avaghaṭṭite avaghaṭṭitāḥ
Vocativeavaghaṭṭite avaghaṭṭite avaghaṭṭitāḥ
Accusativeavaghaṭṭitām avaghaṭṭite avaghaṭṭitāḥ
Instrumentalavaghaṭṭitayā avaghaṭṭitābhyām avaghaṭṭitābhiḥ
Dativeavaghaṭṭitāyai avaghaṭṭitābhyām avaghaṭṭitābhyaḥ
Ablativeavaghaṭṭitāyāḥ avaghaṭṭitābhyām avaghaṭṭitābhyaḥ
Genitiveavaghaṭṭitāyāḥ avaghaṭṭitayoḥ avaghaṭṭitānām
Locativeavaghaṭṭitāyām avaghaṭṭitayoḥ avaghaṭṭitāsu

Adverb -avaghaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria