Declension table of ?avaghaṭṭita

Deva

NeuterSingularDualPlural
Nominativeavaghaṭṭitam avaghaṭṭite avaghaṭṭitāni
Vocativeavaghaṭṭita avaghaṭṭite avaghaṭṭitāni
Accusativeavaghaṭṭitam avaghaṭṭite avaghaṭṭitāni
Instrumentalavaghaṭṭitena avaghaṭṭitābhyām avaghaṭṭitaiḥ
Dativeavaghaṭṭitāya avaghaṭṭitābhyām avaghaṭṭitebhyaḥ
Ablativeavaghaṭṭitāt avaghaṭṭitābhyām avaghaṭṭitebhyaḥ
Genitiveavaghaṭṭitasya avaghaṭṭitayoḥ avaghaṭṭitānām
Locativeavaghaṭṭite avaghaṭṭitayoḥ avaghaṭṭiteṣu

Compound avaghaṭṭita -

Adverb -avaghaṭṭitam -avaghaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria