Declension table of ?avaghaṭṭita

Deva

MasculineSingularDualPlural
Nominativeavaghaṭṭitaḥ avaghaṭṭitau avaghaṭṭitāḥ
Vocativeavaghaṭṭita avaghaṭṭitau avaghaṭṭitāḥ
Accusativeavaghaṭṭitam avaghaṭṭitau avaghaṭṭitān
Instrumentalavaghaṭṭitena avaghaṭṭitābhyām avaghaṭṭitaiḥ avaghaṭṭitebhiḥ
Dativeavaghaṭṭitāya avaghaṭṭitābhyām avaghaṭṭitebhyaḥ
Ablativeavaghaṭṭitāt avaghaṭṭitābhyām avaghaṭṭitebhyaḥ
Genitiveavaghaṭṭitasya avaghaṭṭitayoḥ avaghaṭṭitānām
Locativeavaghaṭṭite avaghaṭṭitayoḥ avaghaṭṭiteṣu

Compound avaghaṭṭita -

Adverb -avaghaṭṭitam -avaghaṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria