Declension table of avagata

Deva

MasculineSingularDualPlural
Nominativeavagataḥ avagatau avagatāḥ
Vocativeavagata avagatau avagatāḥ
Accusativeavagatam avagatau avagatān
Instrumentalavagatena avagatābhyām avagataiḥ avagatebhiḥ
Dativeavagatāya avagatābhyām avagatebhyaḥ
Ablativeavagatāt avagatābhyām avagatebhyaḥ
Genitiveavagatasya avagatayoḥ avagatānām
Locativeavagate avagatayoḥ avagateṣu

Compound avagata -

Adverb -avagatam -avagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria