Declension table of ?avagantavyā

Deva

FeminineSingularDualPlural
Nominativeavagantavyā avagantavye avagantavyāḥ
Vocativeavagantavye avagantavye avagantavyāḥ
Accusativeavagantavyām avagantavye avagantavyāḥ
Instrumentalavagantavyayā avagantavyābhyām avagantavyābhiḥ
Dativeavagantavyāyai avagantavyābhyām avagantavyābhyaḥ
Ablativeavagantavyāyāḥ avagantavyābhyām avagantavyābhyaḥ
Genitiveavagantavyāyāḥ avagantavyayoḥ avagantavyānām
Locativeavagantavyāyām avagantavyayoḥ avagantavyāsu

Adverb -avagantavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria