Declension table of avagantavya

Deva

MasculineSingularDualPlural
Nominativeavagantavyaḥ avagantavyau avagantavyāḥ
Vocativeavagantavya avagantavyau avagantavyāḥ
Accusativeavagantavyam avagantavyau avagantavyān
Instrumentalavagantavyena avagantavyābhyām avagantavyaiḥ avagantavyebhiḥ
Dativeavagantavyāya avagantavyābhyām avagantavyebhyaḥ
Ablativeavagantavyāt avagantavyābhyām avagantavyebhyaḥ
Genitiveavagantavyasya avagantavyayoḥ avagantavyānām
Locativeavagantavye avagantavyayoḥ avagantavyeṣu

Compound avagantavya -

Adverb -avagantavyam -avagantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria