Declension table of ?avagamya

Deva

NeuterSingularDualPlural
Nominativeavagamyam avagamye avagamyāni
Vocativeavagamya avagamye avagamyāni
Accusativeavagamyam avagamye avagamyāni
Instrumentalavagamyena avagamyābhyām avagamyaiḥ
Dativeavagamyāya avagamyābhyām avagamyebhyaḥ
Ablativeavagamyāt avagamyābhyām avagamyebhyaḥ
Genitiveavagamyasya avagamyayoḥ avagamyānām
Locativeavagamye avagamyayoḥ avagamyeṣu

Compound avagamya -

Adverb -avagamyam -avagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria