Declension table of ?avagamayitṛ

Deva

NeuterSingularDualPlural
Nominativeavagamayitṛ avagamayitṛṇī avagamayitṝṇi
Vocativeavagamayitṛ avagamayitṛṇī avagamayitṝṇi
Accusativeavagamayitṛ avagamayitṛṇī avagamayitṝṇi
Instrumentalavagamayitṛṇā avagamayitṛbhyām avagamayitṛbhiḥ
Dativeavagamayitṛṇe avagamayitṛbhyām avagamayitṛbhyaḥ
Ablativeavagamayitṛṇaḥ avagamayitṛbhyām avagamayitṛbhyaḥ
Genitiveavagamayitṛṇaḥ avagamayitṛṇoḥ avagamayitṝṇām
Locativeavagamayitṛṇi avagamayitṛṇoḥ avagamayitṛṣu

Compound avagamayitṛ -

Adverb -avagamayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria