Declension table of ?avagamana

Deva

NeuterSingularDualPlural
Nominativeavagamanam avagamane avagamanāni
Vocativeavagamana avagamane avagamanāni
Accusativeavagamanam avagamane avagamanāni
Instrumentalavagamanena avagamanābhyām avagamanaiḥ
Dativeavagamanāya avagamanābhyām avagamanebhyaḥ
Ablativeavagamanāt avagamanābhyām avagamanebhyaḥ
Genitiveavagamanasya avagamanayoḥ avagamanānām
Locativeavagamane avagamanayoḥ avagamaneṣu

Compound avagamana -

Adverb -avagamanam -avagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria