Declension table of ?avagāhita

Deva

MasculineSingularDualPlural
Nominativeavagāhitaḥ avagāhitau avagāhitāḥ
Vocativeavagāhita avagāhitau avagāhitāḥ
Accusativeavagāhitam avagāhitau avagāhitān
Instrumentalavagāhitena avagāhitābhyām avagāhitaiḥ avagāhitebhiḥ
Dativeavagāhitāya avagāhitābhyām avagāhitebhyaḥ
Ablativeavagāhitāt avagāhitābhyām avagāhitebhyaḥ
Genitiveavagāhitasya avagāhitayoḥ avagāhitānām
Locativeavagāhite avagāhitayoḥ avagāhiteṣu

Compound avagāhita -

Adverb -avagāhitam -avagāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria