Declension table of ?avagāḍhavat

Deva

MasculineSingularDualPlural
Nominativeavagāḍhavān avagāḍhavantau avagāḍhavantaḥ
Vocativeavagāḍhavan avagāḍhavantau avagāḍhavantaḥ
Accusativeavagāḍhavantam avagāḍhavantau avagāḍhavataḥ
Instrumentalavagāḍhavatā avagāḍhavadbhyām avagāḍhavadbhiḥ
Dativeavagāḍhavate avagāḍhavadbhyām avagāḍhavadbhyaḥ
Ablativeavagāḍhavataḥ avagāḍhavadbhyām avagāḍhavadbhyaḥ
Genitiveavagāḍhavataḥ avagāḍhavatoḥ avagāḍhavatām
Locativeavagāḍhavati avagāḍhavatoḥ avagāḍhavatsu

Compound avagāḍhavat -

Adverb -avagāḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria