Declension table of ?avagāḍha

Deva

NeuterSingularDualPlural
Nominativeavagāḍham avagāḍhe avagāḍhāni
Vocativeavagāḍha avagāḍhe avagāḍhāni
Accusativeavagāḍham avagāḍhe avagāḍhāni
Instrumentalavagāḍhena avagāḍhābhyām avagāḍhaiḥ
Dativeavagāḍhāya avagāḍhābhyām avagāḍhebhyaḥ
Ablativeavagāḍhāt avagāḍhābhyām avagāḍhebhyaḥ
Genitiveavagāḍhasya avagāḍhayoḥ avagāḍhānām
Locativeavagāḍhe avagāḍhayoḥ avagāḍheṣu

Compound avagāḍha -

Adverb -avagāḍham -avagāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria