Declension table of ?avagāḍha

Deva

MasculineSingularDualPlural
Nominativeavagāḍhaḥ avagāḍhau avagāḍhāḥ
Vocativeavagāḍha avagāḍhau avagāḍhāḥ
Accusativeavagāḍham avagāḍhau avagāḍhān
Instrumentalavagāḍhena avagāḍhābhyām avagāḍhaiḥ avagāḍhebhiḥ
Dativeavagāḍhāya avagāḍhābhyām avagāḍhebhyaḥ
Ablativeavagāḍhāt avagāḍhābhyām avagāḍhebhyaḥ
Genitiveavagāḍhasya avagāḍhayoḥ avagāḍhānām
Locativeavagāḍhe avagāḍhayoḥ avagāḍheṣu

Compound avagāḍha -

Adverb -avagāḍham -avagāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria