Declension table of avagaṇita

Deva

NeuterSingularDualPlural
Nominativeavagaṇitam avagaṇite avagaṇitāni
Vocativeavagaṇita avagaṇite avagaṇitāni
Accusativeavagaṇitam avagaṇite avagaṇitāni
Instrumentalavagaṇitena avagaṇitābhyām avagaṇitaiḥ
Dativeavagaṇitāya avagaṇitābhyām avagaṇitebhyaḥ
Ablativeavagaṇitāt avagaṇitābhyām avagaṇitebhyaḥ
Genitiveavagaṇitasya avagaṇitayoḥ avagaṇitānām
Locativeavagaṇite avagaṇitayoḥ avagaṇiteṣu

Compound avagaṇita -

Adverb -avagaṇitam -avagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria