Declension table of ?avagaṇana

Deva

NeuterSingularDualPlural
Nominativeavagaṇanam avagaṇane avagaṇanāni
Vocativeavagaṇana avagaṇane avagaṇanāni
Accusativeavagaṇanam avagaṇane avagaṇanāni
Instrumentalavagaṇanena avagaṇanābhyām avagaṇanaiḥ
Dativeavagaṇanāya avagaṇanābhyām avagaṇanebhyaḥ
Ablativeavagaṇanāt avagaṇanābhyām avagaṇanebhyaḥ
Genitiveavagaṇanasya avagaṇanayoḥ avagaṇanānām
Locativeavagaṇane avagaṇanayoḥ avagaṇaneṣu

Compound avagaṇana -

Adverb -avagaṇanam -avagaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria