Declension table of avagaṇa

Deva

NeuterSingularDualPlural
Nominativeavagaṇam avagaṇe avagaṇāni
Vocativeavagaṇa avagaṇe avagaṇāni
Accusativeavagaṇam avagaṇe avagaṇāni
Instrumentalavagaṇena avagaṇābhyām avagaṇaiḥ
Dativeavagaṇāya avagaṇābhyām avagaṇebhyaḥ
Ablativeavagaṇāt avagaṇābhyām avagaṇebhyaḥ
Genitiveavagaṇasya avagaṇayoḥ avagaṇānām
Locativeavagaṇe avagaṇayoḥ avagaṇeṣu

Compound avagaṇa -

Adverb -avagaṇam -avagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria