Declension table of ?avagṛhyā

Deva

FeminineSingularDualPlural
Nominativeavagṛhyā avagṛhye avagṛhyāḥ
Vocativeavagṛhye avagṛhye avagṛhyāḥ
Accusativeavagṛhyām avagṛhye avagṛhyāḥ
Instrumentalavagṛhyayā avagṛhyābhyām avagṛhyābhiḥ
Dativeavagṛhyāyai avagṛhyābhyām avagṛhyābhyaḥ
Ablativeavagṛhyāyāḥ avagṛhyābhyām avagṛhyābhyaḥ
Genitiveavagṛhyāyāḥ avagṛhyayoḥ avagṛhyāṇām
Locativeavagṛhyāyām avagṛhyayoḥ avagṛhyāsu

Adverb -avagṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria