Declension table of ?avagṛhya

Deva

NeuterSingularDualPlural
Nominativeavagṛhyam avagṛhye avagṛhyāṇi
Vocativeavagṛhya avagṛhye avagṛhyāṇi
Accusativeavagṛhyam avagṛhye avagṛhyāṇi
Instrumentalavagṛhyeṇa avagṛhyābhyām avagṛhyaiḥ
Dativeavagṛhyāya avagṛhyābhyām avagṛhyebhyaḥ
Ablativeavagṛhyāt avagṛhyābhyām avagṛhyebhyaḥ
Genitiveavagṛhyasya avagṛhyayoḥ avagṛhyāṇām
Locativeavagṛhye avagṛhyayoḥ avagṛhyeṣu

Compound avagṛhya -

Adverb -avagṛhyam -avagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria