Declension table of ?avadyavatā

Deva

FeminineSingularDualPlural
Nominativeavadyavatā avadyavate avadyavatāḥ
Vocativeavadyavate avadyavate avadyavatāḥ
Accusativeavadyavatām avadyavate avadyavatāḥ
Instrumentalavadyavatayā avadyavatābhyām avadyavatābhiḥ
Dativeavadyavatāyai avadyavatābhyām avadyavatābhyaḥ
Ablativeavadyavatāyāḥ avadyavatābhyām avadyavatābhyaḥ
Genitiveavadyavatāyāḥ avadyavatayoḥ avadyavatānām
Locativeavadyavatāyām avadyavatayoḥ avadyavatāsu

Adverb -avadyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria