Declension table of ?avadyatā

Deva

FeminineSingularDualPlural
Nominativeavadyatā avadyate avadyatāḥ
Vocativeavadyate avadyate avadyatāḥ
Accusativeavadyatām avadyate avadyatāḥ
Instrumentalavadyatayā avadyatābhyām avadyatābhiḥ
Dativeavadyatāyai avadyatābhyām avadyatābhyaḥ
Ablativeavadyatāyāḥ avadyatābhyām avadyatābhyaḥ
Genitiveavadyatāyāḥ avadyatayoḥ avadyatānām
Locativeavadyatāyām avadyatayoḥ avadyatāsu

Adverb -avadyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria