Declension table of ?avadyagohanā

Deva

FeminineSingularDualPlural
Nominativeavadyagohanā avadyagohane avadyagohanāḥ
Vocativeavadyagohane avadyagohane avadyagohanāḥ
Accusativeavadyagohanām avadyagohane avadyagohanāḥ
Instrumentalavadyagohanayā avadyagohanābhyām avadyagohanābhiḥ
Dativeavadyagohanāyai avadyagohanābhyām avadyagohanābhyaḥ
Ablativeavadyagohanāyāḥ avadyagohanābhyām avadyagohanābhyaḥ
Genitiveavadyagohanāyāḥ avadyagohanayoḥ avadyagohanānām
Locativeavadyagohanāyām avadyagohanayoḥ avadyagohanāsu

Adverb -avadyagohanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria