Declension table of ?avadyagohana

Deva

NeuterSingularDualPlural
Nominativeavadyagohanam avadyagohane avadyagohanāni
Vocativeavadyagohana avadyagohane avadyagohanāni
Accusativeavadyagohanam avadyagohane avadyagohanāni
Instrumentalavadyagohanena avadyagohanābhyām avadyagohanaiḥ
Dativeavadyagohanāya avadyagohanābhyām avadyagohanebhyaḥ
Ablativeavadyagohanāt avadyagohanābhyām avadyagohanebhyaḥ
Genitiveavadyagohanasya avadyagohanayoḥ avadyagohanānām
Locativeavadyagohane avadyagohanayoḥ avadyagohaneṣu

Compound avadyagohana -

Adverb -avadyagohanam -avadyagohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria