Declension table of ?avadyabhī

Deva

FeminineSingularDualPlural
Nominativeavadyabhī avadyabhyau avadyabhyaḥ
Vocativeavadyabhi avadyabhyau avadyabhyaḥ
Accusativeavadyabhīm avadyabhyau avadyabhīḥ
Instrumentalavadyabhyā avadyabhībhyām avadyabhībhiḥ
Dativeavadyabhyai avadyabhībhyām avadyabhībhyaḥ
Ablativeavadyabhyāḥ avadyabhībhyām avadyabhībhyaḥ
Genitiveavadyabhyāḥ avadyabhyoḥ avadyabhīnām
Locativeavadyabhyām avadyabhyoḥ avadyabhīṣu

Compound avadyabhi - avadyabhī -

Adverb -avadyabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria