Declension table of avadya

Deva

NeuterSingularDualPlural
Nominativeavadyam avadye avadyāni
Vocativeavadya avadye avadyāni
Accusativeavadyam avadye avadyāni
Instrumentalavadyena avadyābhyām avadyaiḥ
Dativeavadyāya avadyābhyām avadyebhyaḥ
Ablativeavadyāt avadyābhyām avadyebhyaḥ
Genitiveavadyasya avadyayoḥ avadyānām
Locativeavadye avadyayoḥ avadyeṣu

Compound avadya -

Adverb -avadyam -avadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria