Declension table of avadya

Deva

MasculineSingularDualPlural
Nominativeavadyaḥ avadyau avadyāḥ
Vocativeavadya avadyau avadyāḥ
Accusativeavadyam avadyau avadyān
Instrumentalavadyena avadyābhyām avadyaiḥ avadyebhiḥ
Dativeavadyāya avadyābhyām avadyebhyaḥ
Ablativeavadyāt avadyābhyām avadyebhyaḥ
Genitiveavadyasya avadyayoḥ avadyānām
Locativeavadye avadyayoḥ avadyeṣu

Compound avadya -

Adverb -avadyam -avadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria